संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ३६

विष्णोर्नाम गीता - भजन ३६

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥३६॥ वंदे स्कंदें तुं षङ्गुणम् ॥
स्कंदः सुधा समीरो वा गमना च्छोषणादपि ॥३२७॥
उक्तः स्कंदधरो sसित्वं धर्ममार्गस्य धारणात् ॥३२८॥
भवान् धुरंवहन् धुर्यो भूतजन्मादि लक्षणाम् ॥३२९॥
वरान् ददद्धि भक्तेभ्यो वरदो sसि प्रकीर्तितः ॥३३०॥
वायुस्ते वाहनं तस्मादुच्यसे वायुवाहनः ॥३३१॥
वासुदेवो sसि भूतेषु वसन् दीव्यं श्च सर्वदा ॥३३२॥
त्वमेवाx बृहद्भानु र्विश्वं भासयसे यतः ॥३३३॥
द्योतयन् ज्योतिषां ज्योति रादिदेवः प्रकीर्तितः ॥३३४॥
पुराणि सुरशत्रूणां दारयं स्त्वं पुरंदरः ॥३३५॥
बाणाग्नि वह्निभिर्वंदे दामोदरं पुरंदरम् ॥३६॥३३५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP