संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ५०

विष्णोर्नाम गीता - भजन ५०

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥५०॥ शून्याक्षं स्वापनं स्तुमः ॥
स्वापनः कथितो s सि त्वं प्राणिनां स्वापयन् प्रभो ॥४६५॥
कुर्वं स्त्वं स्ववशो देवः सर्गादीन् स्वेच्छया प्रभो ॥४६६॥
कार्येषु कारणो व्यापी व्याप्नुवन्नसि कीर्तितः ॥४६७॥
सर्गाद्यनेक रूपाणि नैकात्मा धारयन्नसि ॥४६८॥
जगत्सर्गादि कार्याणि कुर्वंस्त्वं नैककर्मकृत् ॥४६९॥
वत्सरो राति वत्संवा वसत्यस्मिन्निदं जगत् ॥४७०॥
उच्यसे वत्सलो यस्मात् स्निग्धवानसि नित्थदा ॥४७१॥
रक्षंस्त्वं कीर्त्यसे वत्सी वत्सरूपमिदं जगत् ॥३७२॥
रत्नानि धारयन् देवो रत्नगर्भो s सि कीर्तितः ॥४७३॥
धनानामीश्वरस्त्वंहि कीर्तिंतो s सि धनेश्वरः ॥४७४॥
वेदाद्रिसागरै र्वंदे नारायणं धनेश्वरम् ॥५०॥४७४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP