संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ६२

विष्णोर्नाम गीता - भजन ६२

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥६२॥ त्रिसामानं च दृग्रसम् ॥
त्रिसामा सामगै स्त्वंहि स्तुतोसि ब्रह्मवादिभिः ॥५७६॥
त्वमेव सामगः प्रोक्तः सामानि गीतवान्प्रभो ॥५७७॥
वेदाना मुत्तमं साम त्वमेवासि जगत्प्रभो ॥५७८॥
सर्व दुःखोपशमनं निर्वाणं त्वमसीश्वर ॥५७९॥
औषधं भवरोगस्थ कथितो भेषजं भवान् ॥५८०॥
भवरोगापहां विद्यां जानंस्त्वं कीर्त्यसे भिषक् ॥५८१॥
सन्यासकृत् त्वं मोक्षार्थं कृतवानंतिमाश्रमम् ॥५८२॥
साधनं तत् शमः प्रोक्तस्त्वं यन्मुक्तिप्रदं परम् ॥५८३॥
वासनारहितः शांतो विषयेभ्यः पराड्मुखः ॥५८४॥
पुनरावृत्य भावात्त्वं निष्ठा शांतिः परायणम् ॥५८५॥
वासुदेवं शराष्टाक्षै र्निष्ठाशांति परायणम् ॥६२॥५८५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP