संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ७०

विष्णोर्नाम गीता - भजन ७०

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥७०॥ कामदेवं च सप्ततिम् ॥
कामदेवः सविज्ञेयः काम्यत्वात् परमांगतिम् ॥६५१॥
पालयंस्त्वं कामपालः सर्वकामान् प्रकीर्त्यसे ॥६५२॥
उक्तोsसि पूर्णकामत्वात् कामी त्वं भक्तवत्सलः ॥६५३॥
अभिरूपतमं देहं वहन् कांतः प्रकीर्त्यसे ॥६५४॥
श्रुतिस्मृत्यागमा येन विहिताः स कृतागमः ॥६५५॥
अनिर्देश्यवपु र्गीतो निर्देष्टुं यन्न शक्यते ॥६५६॥
विश्वस्यांतर्बहि र्विष्णु रेकराड् व्याप्य तिष्ठति ॥६५७॥
गत्यादिमत्वा त्त्वं विष्णु र्वीरो sसि जगतां प्रभो ॥६५८॥
सत्यं ज्ञान मनंतं यत् प्रोक्तो sनंतो भवान् प्रभुः ॥६५९॥
जित्वाधनं प्रभूतं त्वं कीर्तितो sसि धनंजयः ॥६६०॥
शून्य षड्रिपुभिर्वंदे सदो पेंद्रं धनंजयम् ॥७०॥६६०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP