संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ५५

विष्णोर्नाम गीता - भजन ५५

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥५५॥ बाणाक्षं नौमि तंजीवं ॥
जीवो s सि धारयन् प्राणान् क्षेत्रं वा वेत्सि तत्वतः ॥५१३॥
पश्यन् विनयितासाक्षी विनयित्वं जनस्य यत् ॥५१४॥
मुक्तिं ददासि भक्तानां मुकुंदो s तः प्रकीर्तितः ॥५१५॥
अमिता, विक्रमा, यस्य सएवा s मितविक्रमः ॥५१६॥
अंभोनिधि रसि प्रोक्तो निधानादं भसां त्वयि ॥५१७॥
त्वंहि विष्णु रनंतात्मा s परिच्छिन्नोयतो s सि भोः ॥५१८॥
संहृत्य प्रलये शेते महोदधिशयों s बुधौ ॥५१९॥
सर्वेषां भतजाताना मंतकृत्त्वं प्रभों s तकः ॥५२०॥
नखाक्षै रंतकं वंदे सर्वदाहं त्रिविक्रमम् ॥५५॥५२०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP