संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ५३

विष्णोर्नाम गीता - भजन ५३

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥५३॥ रामाक्षमुत्तरं वंदे ॥
उत्तरो sसि भवांबोधे भक्तानुत्तरयन् प्रभो ॥४९४॥
गवां गोपति रुक्तोसि पालक स्त्वं महीपतिः ॥४९५॥
जगत्पालः प्रभु गोंप्ता प्रोक्त स्त्वं सत्वमाश्रितः ॥४९६॥
ज्ञानेनैवतु गम्योsसि ज्ञानगम्यः प्रभुर्भवान् ॥४९७॥
कालेनापारीच्छिन्नत्वात् पुराणत्वं पुरातनः ॥४९८॥
शरीरभूतभृत् प्रोक्तो भूतानां भरणादसि ॥४९९॥
भोगात्त्वं गद्यसे भोक्ता घनामंदस्य हे प्रभो ॥५००॥
कपीनामीश्वरत्वेन कपींन्द्रो राघवः स्मृतः ॥५०१॥
दानाद्धि दक्षिणानांवै भूरि त्वं भूरिदक्षिणः ॥५०२॥
नेत्रशून्येषुभिर्वंदे तं विष्णुं भूरिदक्षिणम् ॥५३॥५०२॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP