संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ९७

विष्णोर्नाम गीता - भजन ९७

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥९७॥ अरौद्रं नौमि सप्तांकं ॥
अरौद्रः कीर्तितोसि त्वं द्वेषरागादि वर्जितः ॥९०६॥
यतस्त्वं कुंडली सांख्ययोगाख्ये कुंडले तव ॥९०७॥
चक्रंयेन धृतं चक्री मनस्तत्वात्मकं करे ॥९०८॥
विचित्रं विक्रमोयस्य विक्रम्यू र्जितलक्षणः ॥९०९॥
ऊर्जितं शासनं यस्य सु त्वमू र्जितशासनः ॥९१०॥
शब्दातिगः शब्दहीनः शब्दैर्वक्तुं नशक्यते ॥९११॥
वेदैर्वेद्यः शब्दसहः सर्वै स्तात्पर्यवादिभिः ॥९१२॥
तापत्रयाभितप्तानां शिशिरः शांतिदः स्मृतः ॥९१३॥
करोतिशर्वरीं यो सौ गद्यते शर्वरीकरः ॥९१४॥
शक्रांकैर्नामभिर्वंदे केशवं शर्वरीकम् ॥९७॥९१४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP