संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ७१

विष्णोर्नाम गीता - भजन ७१

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥७१॥ ब्रह्मण्यं नौमि रूपाश्वं ॥
ब्रह्मण्यो sसि तपो वेदान् यतो जानासि तत्वतः ॥६६१॥
तपादीन् ब्रह्मकृत् कुर्वन् प्रोक्तोसि त्वं जगत्प्रभो ॥६६२॥
ब्रह्मात्मना sखिलं ब्रह्मा स्रुजतीति प्रकीर्तितः ॥६६३॥
बृहत्त्वा द्वृंहणत्वा त्त्वं ब्रह्म सत्यादि लक्षणम् ॥६६४॥
वर्धना त्तप आदीनां प्रोक्तो ब्रह्मविवर्धनः ॥६६५॥
ब्रह्मविद् वेत्ति यो वेदान् वेदार्थान्वा स कीर्तितः ॥६६५॥
कुर्वं स्त्वं ब्राह्मणो गीतः श्रुतेः प्रवचनं सतां ॥६६६॥
शेषो निरंजनो ब्रह्मी नेतिनेतीति वाक्यतः ॥६६७॥
स्वात्मभूतागमान् जानन् ब्रह्मज्ञो sसि प्रकीर्तितः ॥६६८॥
ब्राह्मणानां प्रियत्वा त्त्वं गीतोसि ब्राह्मण प्रियः ॥६६९॥
शून्य सप्तारि भिर्वदे श्री हरिं ब्राह्मण प्रियम् ॥७१॥६७०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP