संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ४४

विष्णोर्नाम गीता - भजन ४४

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥४४॥ वैकुंठ युगसागरम् ॥
वैकुंठः पंचभूतानि संश्लेषयन् प्रकीर्तितः ॥४०५॥
सादनात् पुरुषः प्रोक्तः पापिनां प्राणिनां भवान् ॥४०६॥
स्वात्मना चेष्टयन् प्राणः कीर्तितो s स्यखिलंजगत् ॥४०७॥
प्रलये प्राणिनां प्राणान् प्राणदः सर्वदा द्यति ॥४०८॥
प्रणमतीह यं वेदाः सप्रोक्तः प्रणवः प्रभुः ॥४०९॥
प्रपंचरूषमास्थाय विस्तारं गतवान् प्रभुः ॥४१०॥
हिरण्यगर्भः प्रोक्तोसि हिरण्यांडस्य कारणात् ॥४११॥
शत्रून् हत्वा sसि शत्रुघ्नो नित्यदा कामसंभवान् ॥४१२॥
कार्याणां कारणत्वेन व्याप्तो sसि व्याप्नुवन् प्रभो ॥४१३॥
वासि गंधंहि सर्वत्र तस्मात्त्वं वायु रुच्यसे ॥४१४॥
अधोन क्षीयते जातु यः स्वयंभु रधोक्षजः ॥४१५॥
भूतेंदु सागरै र्देवं वंदे sच्युत मधोक्षजम् ॥४४॥४१५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP