संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १५

विष्णोर्नाम गीता - भजन १५

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥१५॥ लोकाध्यक्षं च प्रद्युम्नं ॥
लोकाध्यक्षः स लोकाना, सुपद्रष्टा जगद्गुरुः ॥१३३॥
त्वं गीयसे सुराध्यक्षो, sमराणां नायको बली ॥१३४॥
धर्माsधर्मफलं दातुं, धर्माध्यक्षः समीक्षणात् ॥१३५॥
कार्यकारण हेतुत्वा, द्भगवंस्त्वं कृताsकृतः ॥१३६॥
चतुरात्मा भवान्यस्य, चतस्रो मूर्तय स्ततः ॥१३७॥
व्यूद्यात्मानं चतुर्व्यूह, श्चतुर्धा मूर्तिभिः सह ॥१३८॥
तवदंण्ट्रा श्चतस्त्रो sत, श्चतुर्द्रंष्ट्र उदीर्यसे ॥१३९॥
चत्वारो बाहवो यस्य, सत्वं प्रोक्त श्चतुर्भुजः ॥१४०॥
प्रद्युम्नं नौमि भावेन, शून्यशक्रै श्चतुर्भुजम् ॥१५॥१४०॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP