संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ४५

विष्णोर्नाम गीता - भजन ४५

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥४५॥ ऋतुं भूतार्णवं वंदे ॥
ऋतुः कालस्वरूपस्त्वं कामान् वर्षय मे प्रभो ॥४१६॥
ददत् सुदर्शनः प्रोक्तो ज्ञानं भक्ताय भोक्षदं ॥४१७॥
देवस्त्वं कथ्यसे कालः सर्वं कलयसी त्यतः ॥४१८॥
तिष्ठन् परे हृदाकाशे परमेष्ठी ति कथ्यसे ॥४१९॥
सर्वतो ज्ञायसे भक्तै र्गृह्णं स्त्वं वा परिग्रहः ॥४२०॥
उग्रः प्रोक्तो s सि देवानां भयकृत्सर्वदा यतः ॥४२१॥
उक्तः संवत्सरो यस्मिन् संवसत्यखिलं जगत् ॥४२२॥
क्षिप्रं कुर्वन् भवान् दक्षो जगद्रूपो s थवा प्रभो ॥४२३॥
कुर्वं स्त्वं क्लेशविश्रांतिं विश्रामो गद्यसे सदा ॥४२४॥
विश्व कर्मसु दाक्षिण्या ङ्गीयसे विश्वदक्षिणः ॥४२५॥
वंदे जनार्दनं तत्व सागरैर्विश्वदक्षिणम् ॥४३॥४२५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP