संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ७६

विष्णोर्नाम गीता - भजन ७६

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥७६॥ भूतावासं रसाचलम् ॥
भूतावासो sसि भूतानि निवसंति यतस्त्वयि ॥७०८॥
छादयंस्त्वं वासुदेवः कीर्तितो मायया प्रभो ॥७०९॥
प्राणा यस्मिन्निलीयन्ते सर्वासुनिलयो भवान् ॥७१०॥
शक्ति सम्पन्नपर्याप्तं यस्य देवस्य सो sनलः ॥७११॥
दर्पहा हिंसि दर्पंत्व मधर्मे तिष्टतां प्रभो ॥७१२॥
ददंस्त्वं दर्पदो दर्पं धर्ममार्गेषु तिष्ठताम् ॥७१३॥
उक्तः स्वात्मसुखी दृप्तो रसंस्वात्मामृतं पिच्चन् ॥७१४॥
नशक्या धारणा यस्य दुर्धरो sसि र्प्रकीर्तितः ॥७१५॥
पराजितोन केनापि शत्रुणा थापराजितः ॥७१६॥
वंदे sपराजितं देवं गोविंदं भूपतर्वतैः ॥७६॥७१६॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP