संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ८४

विष्णोर्नाम गीता - भजन ८४

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥८४॥ शुभांग युगवारणम् ॥
शुभांगो ध्येयमूर्तित्वात् शोभनांगस्त्वमेवहि ॥७८२॥
गृह्णाति लोकसारंगः सारं लोकस्य तत्वतः ॥७८३॥
तंतुश्चारु प्रपंचस्ते सुतंतु स्त्वं तदीरितः ॥७८४॥
उक्तोसि वर्धयन् तन्तुं त्वं प्रभु स्तंतुवर्धनः ॥७८५॥
इंद्रकर्मा s सि यस्माद्धि तवकर्मेद्र कर्मवत् ॥७८६॥
कुर्वन्नुक्तो महाकर्मा महाभूतान्यसि प्रभो ॥७८७॥
कर्तव्यं नास्ति यस्यासौ कृतकर्मा सकीर्तितः ॥७८८॥
ब्रम्हात्म निगमा येन कृताः स्त्वं हि कृतागमः ॥७८९॥
वंदे दामोदरं नंद नागसप्तैः कृतागमम् ॥८४॥७८९॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP