संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ९२

विष्णोर्नाम गीता - भजन ९२

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥९२॥ यमांकं तं धनुर्धरम् ॥
धनुर्धरो s सि दुष्टानां नाशको धर्मरक्षकः ॥८५७॥
दुष्टांतको धनुर्वेदो धनुर्विद्याविशारदः ॥८५८॥
दमनं त्वं दमयतां दंडो s तः संप्रकीर्तितः ॥८५९॥
दमयं स्त्वं प्रजा सर्वा उक्तो दमयिता प्रभो ॥८६०॥
दंडं ददासि दुष्टाना मतस्त्वं कीर्त्यसे दमः ॥८६१॥
अपराजितः कीर्तितो s सि कदा यो न जितः परैः ॥८६२॥
शक्तो यो s सौ सर्वसहो गद्यते प्रभुरात्मवान् ॥८६३॥
अखिलान् स्वेषु कार्येषु नियंता स्थापयन्नसि ॥८६४॥
नियमो नियति र्यस्य नास्त्यसौ sनियमो भवान् ॥८६५॥
योगांगानि यमादीनि तद्गतत्वात्स्मृतो यमः ॥८६६॥
रसांगेभैः सदैवत्वा मच्युतं नौम्यहं यमम् ॥९२॥८६६॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP