संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ९५

विष्णोर्नाम गीता - भजन ९५

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥९५॥ अनंतं नौमि बाणांकं ॥
अनंतो s स्यपरिच्छिन्नो देशकालादिभिः सदा ॥८८६॥
गद्यसे ह्रुतभुग् यस्माद्भुतं भुंक्षे महामस्त्रे ॥८८७॥
भोग्यामचेतनां भोक्ता भुंक्षे त्वं पालयन् जगत् ॥८८८॥
भक्तानां सुखदो यस्मात् सुखदो sतः प्रकीर्तितः ॥८८९॥
असकृज्जायमानत्वात् कीर्तितः नैकजो भवान् ॥८९०॥
अग्रेसंजायसे यस्मात् त्वमेव कीर्तितो sग्रजः ॥८९१॥
अणिर्विण्णः पूर्णकामो निर्वेदो यस्यनैवहि ॥८९२॥
कीर्तितोसि सदामर्षी साधूं स्त्वं मृष्यसे यतः ॥८९३॥
यस्मिं स्तिष्ठंति लोकान्वै लोकाधिष्ठान मुच्यते ॥८९४॥
पश्यत्याश्चर्यवल्लोको यस्मा त्तस्मात्त्व मद्भुतः ॥८६५॥
हरिं वंदे s द्भुतं देवं भूतनंदगजैः सदा ॥९५॥८९५॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP