संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ६८

विष्णोर्नाम गीता - भजन ६८

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥६८॥ अर्चिष्मंतं गजांग जम् ॥
अर्चिष्मा न्यत्तुसूर्याद्या द्योतंते तेजसा sर्चिषा ॥६३३॥
पूज्यमा नर्चितः प्रोक्तो ब्रम्हादि विबुधैः सदा ॥६३४॥
कुंभव द्रद्यसे कुंभो यस्मिन्सर्वं प्रतिष्ठितम् ॥६३५॥
गुणातीत स्त्वमेवासि विशुद्धात्मा प्रकीर्तितः ॥६३६॥
स्मृति मात्रेण पापानां क्षणणात्त्वं विशोधनः ॥६३७॥
अनिरुद्धो नरुद्धोसि रागद्वेषादिभिः प्रभो ॥६३८॥
त्वमेवोक्तो sप्रतिरथः प्रतिपक्षो न यत्तव ॥६३९॥
प्रकृष्टमस्ति ते द्युम्नं प्रद्युम्नो सि यतःस्वयम् ॥६४०॥
अमितो विक्रमो यस्य सएवा sमितविक्रमः ॥६४१॥
कब्ध्यंगैरच्युतं वंदे सदैवाsमितविक्रमम् ॥६८॥६४१॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP