संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन ९८

विष्णोर्नाम गीता - भजन ९८

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥९८॥ वंदे s क्रूरं गज ग्रहम् ॥
अक्रूरः क्रूरता हीनो देवो मे सुप्रसीदतु ॥९१५॥
शोभनः पेशलो वाचा कर्मणा मनसापिवा ॥९१६॥
शीघ्रकारी सवै दक्षो गीतो वा शक्तिमान्प्रभुः ॥९१७॥
गच्छति वा हिनस्तीति दक्षिणः संप्रकीर्तितः ॥९१८॥
क्षमावतां वरो यो s सौ गदितः क्षमिणांवरः ॥९१९॥
विद्वत्तमो भवान्यस्मात् ते ज्ञानं सर्वदर्शनम् ॥९२०॥
त्वमाख्यातो वीतभयः प्रभुर्यत्तेभयं नहि ॥९२१॥
श्रुति कीतीं यस्य पूते पुण्य श्रवण कीर्तनः ॥९२२॥
दृग्द्वगंकैर्यमं वंदे पुण्य श्रवण कीर्तनम् ॥९८॥९२२॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP