संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन २९

विष्णोर्नाम गीता - भजन २९

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥२९॥ सुभुजं नंदबाहुंच ॥
सुभुजो मंगलायस्य बहावो विश्वरक्षकाः ॥२६५॥
दुरापो दुर्धरी देवो दुर्गमो योगिनामपि ॥२६६॥
यस्मा द्वाग्निसृता वाग्मी वेदरूपा प्रसदितु ॥२६७॥
ईशाना मीश्वरस्त्वंहि महेंद्रो sसि प्रकीर्तितः ॥२६८॥
प्रयच्छतु धनं मद्यं ज्ञानंच वसुदो विभुः ॥२६९॥
माययाच्छा दयन् विश्व मंतरिक्षे वसन् वसुः ॥२७०॥
नैकरूपो sसि देवस्त्वं विश्वरूप प्रदर्शनात् ॥२७१॥
महद्रुपो बृहद्रूपः स्वात्मना ssनंदरूपकः ॥२७२॥
तिंष्ठन् पशुषु यज्ञात्मा शिपिविष्टः प्रकीर्तितः ॥२७३॥
चित्प्रकाशन शीलत्वात् कथ्यसेत्वं प्रकाशनः ॥२७४॥
वेदाद्रिबाहुभिर्वंदे देवं विश्णुं प्रकाशनम् ॥२९॥२७४॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP