संस्कृत सूची|संस्कृत साहित्य|गीता|श्री विष्णोर्नाम गीता|
भजन १७

विष्णोर्नाम गीता - भजन १७

आरंभी सूत्रें अनष्टुप श्लोकाचें चरणरूप असून स्तुतिपर आहेत.


॥१७॥ उपेंद्रं पुरुष श्रेष्ठः ॥
उपेंद्रो s नुज इंद्रस्याs थवेंद्रस्यो परिस्थितः ॥१५१॥
उपास्यो वामनः प्रोक्तः क्ष्मांयोयाचितवान् बलिं ॥१५२॥
क्रममाण स्नयं प्रांशु र्विश्वंभूरादि लक्षणम् ॥१५३॥
नतेमोघमतः साधू रमोघः संप्रकीर्तितः ॥१५४॥
स्मरतां पावन त्वेन देवस्त्वं शूचि रीरितः ॥१५५॥
बलप्रकाश शालित्वा दुक्तस्त्वं प्रभू रूर्जितः ॥१५६॥
अर्तिद्रः सहियोतीत्य ज्ञानै रिंद्रो परिस्थिः॥१५७॥
संगृह्रन् संग्रहः प्रोक्तः प्रळये विश्व मोजसा ॥१५८॥
सृज्य रूपतया सर्गो यद्वा सर्गस्य हेतुत ? ॥१५९॥
जन्मादि रहित त्वात्त्वं धृतात्मा एक रूप वान् ॥१६०॥
प्रजानां स्वेषु कार्येषु नियंता नियमो भवान् ॥१६१॥
अंतर्यामि तयासित्वं देवो नियमिता यमः ॥१६२॥
द्विषड् रूपै र्यमं वंदे सर्वदा पुरुषोत्तमम् ॥१७॥१६२॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP