खण्डः २ - अध्यायः ०११
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥पुष्कर उवाच॥
अश्वानामृषिभिः प्रोक्ता महादोषा भृगूत्तम॥
यैरन्विता परित्याज्यास्तन्मे निगदतः शृणु ॥१॥
हीनदन्तो द्विदन्तश्च कराली कृष्णतालुकः॥
कृष्णजिह्वश्च यमजो जातमुष्कश्च यस्तथा ॥२॥
द्विशफश्च तथा शृङ्गी नृवर्णो व्याघ्रवर्णकः॥
खरवर्णो भस्मवर्णो जातवर्णश्च काकुदी ॥३॥
श्वित्री च काकसादी च खरशारस्तथैव च॥
वानराख्यः कृष्णसटः कृष्णमुष्कस्तथैव च ॥४॥
कृष्णप्रोथश्च मूकश्च यश्च तित्तिरसन्निभः॥
विषमश्वेतपादश्च ध्रुवावर्तविवर्जितः ॥५॥
अशुभावर्तसंयुक्तो वर्जनीयस्तुरङ्गमः॥
॥राम उवाच॥
वाजिनः के ध्रुवावर्ताः केषु स्थानेषु शोभनाः॥
वाजिनः के तदा शस्तास्तन्ममाचक्ष्व पृच्छतः ॥६॥
पुष्कर उवाच॥
रन्ध्रोपरन्ध्रयोर्द्वौद्वौ द्वौद्वौ मस्तकवक्षसोः॥
प्रमाणे च ललाटे च ध्रुवावर्ता दश स्मृतः ॥७॥
एकोपि न भवेद्यस्य धुवावर्तस्तु वाजिनः॥
न तं शंसन्ति धर्मज्ञ तस्मात्तं परिवर्जयेत ॥८॥
उत्तरोष्ठे भृगुश्रेष्ठ प्रमाणस्य तथोपरि॥
नासापुटे तथा प्रोथे गण्डप्रोथाक्षिमध्यगः ॥९॥
कथयोरश्रुपातेन भ्रुवोः कण्ठाग्रयोस्तथा॥
नाभ्यां हनुबला कक्षास्कन्धोपस्कन्धसन्धिषु ॥१०॥
विदो बाहुप्रदेशे च गलमध्ये तथैव च॥
आसने ककुदे प्रोथे जानुजंघासु भार्गव ॥११॥
कुष्टिकानाभिकक्षासु मुष्कयोर्मूत्रदेशजः॥
त्रिके च मूलपुच्छे च उपरि स्थूणयोस्तथा ॥१२॥
पिण्डयोर्जठरे चैव सीवनीयोपकुक्षिषु॥
आवर्त्तैर्वर्जनीयाः स्युः प्रयत्नेन तुरङ्गमाः ॥१३॥
ककुदे कर्णयोश्चैव यस्यावर्तः कुवाजिनः॥
अत्यन्तमप्रशस्तं तं राजा राष्ट्राद्विवासयेत् ॥१४॥
हस्तिदेवमणिः सर्वं पूर्वकायेषु लक्षणः॥
सुव्यक्तो रोचमानो वा न तु काकुदिनं क्वचित ॥१५॥
मेखला वाप्यधःकायाद्धन्यादावर्तसम्भवम्॥
दोषान्सर्वांस्तुरङ्गस्य न हन्यात्काकसादिनम् ॥१६॥
अतः परं प्रवक्ष्यामि शुभमावर्तलक्षणम्॥
सृक्किण्योश्च ललाटे च तथा श्रवणमूलयोः ॥१७॥
निगाले च तथा कण्ठे स्तुतकेशान्तयोस्तथा॥
बाहुमूले तथा शस्ता रोमजातास्तुरङ्गमाः ॥१८॥
आवर्तस्तु निगालस्थो ज्ञेयो देवमणिः शुभः॥
कण्ठजो रोचमानश्च सर्वावर्त्तो जनाधिपः ॥१९॥
अर्केन्द्रगोपचन्द्राभा ये च वायस सन्निभाः॥
सुवर्णवर्णाः स्निग्धाश्च प्रशस्यन्ते सदैव ते ॥२०॥
दीर्घग्रीवाक्षकूटाश्च ह्रस्ववर्णाश्च ये तथा॥
ह्रस्वप्रोथाश्च शस्यन्ते मेघौघसदृश स्वनाः॥
पृथूरुपादजवना मुखपुण्ड्राश्च वै हयाः ॥२१॥
चन्द्रांशुशुक्लास्तुरगाः प्रशस्ताः कर्णान्तकेशैर्गवलालिवर्णैः॥
ये रक्तवर्णाश्च समग्रपादैः शुक्लाश्च वर्णैश्च महानुभावाः ॥२२॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे अश्वलक्षणं नामेकादशोऽध्यायः ॥११॥
N/A
References : N/A
Last Updated : December 06, 2022
![Top](/portal/service/themes/silver/images/up.gif)
TOP