खण्डः २ - अध्यायः १३६
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
गर्ग उवाच॥
अनग्निर्दीप्यते यत्र राष्ट्रे भृशसमन्वितः॥
न दीप्यते चेन्धनं वा सराष्ट्रः पीड्यते नृपः ॥१॥
प्रजलादम्बुनाशं च तथार्द्रं वाति किञ्चन॥
प्रसादस्तोरणं द्वारं नृपवेश्म सुरालयम् ॥२॥
एतानि यत्र दह्यन्ते तत्र राजभयं भवेत्॥
विद्युता वा प्रदह्यन्ते तथापि नृपतेर्भयम् ॥३॥
अनैश्यानि तमांसि स्युर्दिश पांसुरजांसि च॥
धूमश्चानग्निजो यत्र तत्र विद्यान्महद्भयम् ॥४
रात्रावनभ्रे गगने भयं स्यादृक्षवर्जिते॥
दिवा सतारे गगने तथैव भयमादिशेत् ॥५॥
ग्रहनक्षत्रवैकृत्ये ताराविकृतदर्शने॥
पुरवाहनयानेषु चतुष्पान्मृगपक्षिषु ॥६॥
आयुधेषु च दीप्तेषु धूमायत्सु तथैव च॥
निर्यत्सु कोशाश्च तथा संग्रामस्तुमुलो भवेत् ॥७॥
विनाग्निं विस्फुलिङ्गाश्च दृश्यन्ते यत्र कर्हिचित्॥
स्वभावाच्चापि पूर्यन्ते धनूंषि विकृतानि च ॥८॥
विकाराश्चायुधानां स्युस्तत्र संग्राममादिशेत्॥
त्रिरात्रोऽपोषितस्तत्र पुरोधाः सुसमाहितः ॥९॥
समिद्भिः क्षीरवृक्षाणां सर्षपैश्च घृतेन च॥
अग्निलिङ्गैश्च जुहुयाद्वह्निं श्वेताम्बरः शुचिः ॥१०॥
दद्यात्सुवर्णं च तथा द्विजेभ्यो गाश्चैव वस्त्राणि तथा भुवं च॥
एवं कृते पापमुपैति नाशं यद्वह्निवैकृत्यभवं द्विजेन्द्र ॥११॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने औत्पातिकाग्निवर्णनो नाम षटत्रिंशदुत्तरशततमोऽध्यायः ॥१३६॥
N/A
References : N/A
Last Updated : December 20, 2022

TOP