खण्डः २ - अध्यायः १३५
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
गर्ग उवाच॥
देवतार्चाः प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च॥
आरटन्ति च रोदन्ति प्रस्विद्यन्ति हसन्ति च ॥१॥
उत्तिष्ठन्ति निषीदन्ति प्रधावन्ति वसन्ति च॥
भुञ्जते विक्षिपन्ते वा गात्रप्रहरणाध्वजान् ॥२॥
अवाङ्मुखावतिष्ठन्ति स्थानात्स्थानं भ्रमन्ति च॥
वमन्त्यग्निं तथा धूमं स्नेहरक्ते तथा वसाम् ॥३॥
एवमादीनि दृश्यन्ते विकारा सहसोत्थिताः॥
लिङ्गायतनचित्रेषु तत्र वासं न रोचयेत् ॥४॥
राज्ञो वा व्यसनं तत्र सर्वादेशो विनश्यति॥
देवयात्रां सचोत्पातां दृष्ट्वा देशभयं वदेत् ॥५॥
पितामहर्षिधर्मेषु यन्निमित्तं द्विजेषु तत्॥
गुरुशुक्राग्निजातानि यानि तानि पुरोहिते ॥६॥
पशूनां रुद्रजं ज्ञेयं नृपाणां लोकपालजम्॥
ज्ञेयं सेनापतीनां तु यत्स्यात्स्कन्दविनायकम् ॥७॥
लोकानां विष्णुवाय्विन्द्रविश्वकर्मसमुद्भवम्॥
विनायकोद्भवं ज्ञेयं गणानां ये तु नायकाः ॥८॥
देवप्रेष्यनृपप्रेष्यदेव स्त्रीषु नृपस्त्रियः॥
वास्तुदेवेषु विज्ञेयं गृहिणामेव नान्यथा ॥९॥
देवतार्चाविकारेषु श्रुतिवेत्ता पुरोहितः॥
देवतार्चां ततो गत्वा स्नातामाच्छाद्य भूषयेत् ॥१०॥
पूजयेच्च महाभाग गन्धमाल्यान्नसम्पदा॥
मधुपर्केण विधिवदुपतिष्ठेदनन्तरम् ॥११॥
तल्लिङ्गेन च मन्त्रेण स्थालीपाकं यथाविधि॥
पुरोधा जुहुयाद्वह्नौ सप्तरात्रमतन्द्रितः ॥१२॥
विप्राश्च पूज्या मधुरान्नपानैः सदक्षिणैः सप्तदिनं द्विजेन्द्र॥
प्राप्तेऽष्टमेऽह्नि क्षितिगोप्रदानैः सकाञ्चनैः शांतिमुपैति पापम् ॥१३॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने अर्चाविकारोपशमनवर्णनो नाम पञ्चत्रिंशदुत्तरुशततमोऽध्यायः ॥१३५॥
N/A
References : N/A
Last Updated : December 20, 2022

TOP