संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|अवन्तीखण्ड|रेवा खण्डम्|
अध्याय १४०

रेवा खण्डम् - अध्याय १४०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


मार्कण्डेय उवाच -
ततो गच्छेन्महाराज नन्दाह्रदमनुत्तमम् ।
यत्र सिद्धा महाभागा नन्दा देवी वरप्रदा ॥१॥
महिषासुरे महाकाये पुरा देवभयंकरे ।
शूलिन्या शूलभिन्नाङ्गे कृते दानवसत्तमे ॥२॥
येनैकादशरुद्राश्च ह्यादित्याः समरुद्गणाः ।
वसवो वायुना सार्द्धं चन्द्रादित्यौ सुरेश्वर ॥३॥
बलिना निर्जिता येन ब्रह्मविष्णुमहेश्वराः ।
सङ्ग्रामे सुमहाघोरे कृते देवभयंकरे ॥४॥
कृत्वा तत्कदनं घोरं नन्दा देवी सुरेश्वरी ।
यस्मात्स्नाता विशालाक्षी तेन नन्दाह्रदः स्मृतः ॥५॥
तत्र तीर्थे तु यः स्नात्वा नन्दामुद्दिश्य भारत ।
ददाति दानं विप्रेभ्यः सोऽश्वमेधफलं लभेत् ॥६॥
भैरवं चैव केदारं तथा रुद्रं महालयम् ।
नन्दाह्रदश्चतुर्थः स्यात्पञ्चमं भुवि दुर्लभम् ॥७॥
बहवस्तं न जानन्ति कामरागसमन्विताः ।
नर्मदाया ह्रदं पुण्यं सर्वपातकनाशनम् ॥८॥
तत्र तीर्थे तु यः स्नात्वा नन्दां देवीं प्रपूजयेत् ।
किं तस्य हिमवन्मध्यगमनेन प्रयोजनम् ॥९॥
परमार्थमविज्ञाय पर्यटन्ति तमोवृताः ।
तेषां समागमे पार्थ श्रम एव हि केवलम् ॥१०॥
पृथिव्यां सागरान्तायां स्नानदानेन यत्फलम् ।
तत्फलं समवाप्नोति स्नात्वा नन्दाह्रदे नृप ॥११॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दाह्रदतीर्थमाहात्म्यवर्णनं नाम चत्वारिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : December 15, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP