English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 50

Puran Kavya Stotra Sudha - Page 50

Puran Kavya Stotra Sudha - Page 50


व्यवहारचातुर्ययोगः–सर्वमान्यनीतिवचनानि
नाइनन्ति पितरो देवाः क्षुद्रस्य वृषलोपतेः ॥
भार्याजितस्य नाश्नन्ति यस्याश्चोपपतिगृहे ॥ ७० ॥
अकृतज्ञमनार्यञ्च दीर्घरोषमनार्जवम् ॥
चतुरो विद्धि चाण्डालाञ्जाया जायेत पञ्चमः ॥ ७१ ॥
नोपेक्षितभ्यो दुर्बुद्धिः शत्रुरल्पोऽप्यवज्ञया ||
वन्हिरल्पोऽप्यसंहार्यः कुरुते भस्मसाज्जगत् ॥ ७२ ॥
नवे वयसि यः शान्तः स शान्त इति मे मतिः ॥
धातुषु लोयमाणेषु शमः कस्य न जायते ॥ ७३ ॥
पन्थान इव विप्रेन्द्र सर्वसाधारणाः श्रियः ॥
मदीया इति मत्वा वै न हि हर्षयुतो भवेत् ॥ ७४ ॥
चित्तायत्तं धातुवश्यं शरीरं
चित्ते नष्टे धातवो यान्ति नाशम् ॥
तस्माच्चित्तं सर्वदा रक्षणोयं
स्वस्थे चित्ते धातवः सम्भवन्ति ॥ ७५ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे
बृहस्पतिनीतिसारे चतुर्दशोत्तरशततमोऽध्यायः ॥ ११४॥
३. सर्वमान्यनीतिवचनानि
[ इसके बाद दन्तकथाओंको पङक्तीमें भी इन नीतिवचनोंका उगम
हमारी दृष्टी में मालूम होता है। पुराणों में वे जहाँ-तहाँ विखरे हुञे हैं ।
सुभाषितोंका विविध सङ्ग्रह भी पौराणिक साहित्योंसेही बहता है । ]
१ अकर्तव्यं न कर्त्तव्यं प्राणः कण्ठगतैरपि ॥
कर्तव्यमेव कर्तव्यमिति धर्म्मविदो विदुः ॥ ८ ॥
पद्म, उत्तरखण्ड, अ. १७.
३५
२ नापृष्टः कस्यचिद्ब्रयान्न चान्यायेन पृच्छतः
1 जानअपि हि मेघावी जडबल्लोक आचरेत् ॥ १८ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP