English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 215

Puran Kavya Stotra Sudha - Page 215

Puran Kavya Stotra Sudha - Page 215


२००
पुराणकाव्यस्तोत्रसुधा ।
३८. रतिकृतशिवस्तवः
( मत्स्य, अ. १५४ )
[ ज्वलत्यहर्निशं भीमो दुश्चिकित्स्यमुखात्मकः ||
विलोक्य हरहुङकारज्वालाभस्मकृतं स्मरम् || २५५ ॥
विललाप रतिः क्रूरं बन्धुना मधुना सह ||
ततो विलप्य बहुशो मधुना परिसान्त्विता ॥ २५६ ॥
जगाम शरणं देवमिन्दुमौलि त्रिलोचनम् ॥
भृगानुयातां संगृह्य पुष्पितां सहकारजाम् ॥ २५७ ।।
लतां पवित्रकस्थाने प्राणी परभृतां सखोम् ॥
निर्बंध्य हि जटाजूट कुटिलैरलकै रतिः ॥ २५८ ॥
उद्धृत्य गात्रं शुभ्रूण हृद्येन स्मरभस्मना ||
जानुभ्यामवनीं गत्वा प्रोवाचेन्दुविभूषणम् ॥ २५९ ।। ]
रतिरुवाच -
नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय ॥
नमः शिवायास्तु सुराचताय तुभ्यं सदा भक्तकृपापराय ॥२६०॥
नमो भवायास्तु भवोद्भवाय नमोऽस्तु ते ध्वस्तभनोभवाय ॥
नमोऽस्तु ते गूढमहाव्रताय नमोऽस्तु मायागहनाश्रयाय || २६१ ॥
नमोऽस्तु शर्वाय नमः शिवाय नमोऽस्तु सिद्धाय पुरातनाय ॥
नमोऽस्तु कालाय नमः कलाय नमोऽस्तु ते ज्ञानवरप्रदाय || २६२ ॥
नमोऽस्तु ते कालकलातिगाय नमो निसर्गामलभूषणाय ॥
नमोऽस्त्वमेयान्धकमर्दकाय नमः शरण्याय नमोऽगुणाय ॥ ३६३ ॥
नमोऽस्तु ते भीमगणानुगाय नमोऽस्तु नानाभुवनादिकर्त्रे ॥
नमोऽस्तु नानाजगतां विधात्रे नमोऽस्तु ते चित्रफलप्रयोक्त्रे ॥ २६४ ॥
सर्वावसाने ह्यविनाशनेत्रे नमोऽस्तु चित्राध्वरभागभोक्त्रे ॥
नमोऽस्तु भक्ताभिमतप्रदात्रे नमः सदा ते भवसङ्गहर्त्रे ॥ २६५ ॥
अनन्तरूपाय सदैव तुभ्यमसह्यकोपाय नमोऽस्तु तुभ्यम् ॥
शशाङ्कचिह्नाय तदैव तुभ्यममेयमानाय नमः स्तुताय ||२६६॥
वृषेन्द्रयानाय पुरान्तकाय नमः प्रसिद्धाय महौषषाय ॥
नमोऽस्तु भक्त्याऽभिमतप्रदाय नमोऽस्तु सर्वातहराय तुभ्यम् ॥ २६७ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP