English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 52

Puran Kavya Stotra Sudha - Page 52

Puran Kavya Stotra Sudha - Page 52


१५
१६
१९
१७ न प्रविश्य वनं कश्चिन्नृपः ख्यातोऽस्ति भूतले ॥
निखिलं यस्तिरस्कृत्य सुखं तिष्ठति निर्भयः ॥ १६५ ॥
पद्म, भूमिखण्ड, अ. ६६.
१८ धर्मार्थकाममोक्षाणां शरीरे साधनं ततः ॥
महता तु प्रयत्नेन शरीरं पालयेद्बुवः ॥ ४५ ॥
गोस्त्रीद्विजानां परिरक्षणार्थं
२०
२१
२२
व्यवहारचातुर्ययोगः– सर्वमान्यनीतिवचनानि
२३
सांख्यं च योगश्च कुलं च जन्म
तोर्याभिषेकश्च निरर्थकानि ॥ ३४० ॥
अमृतस्येव १ तृप्येत अपमानस्य योगवित् ॥
विषवच्च जुगुप्स्येत संमानस्य सदा द्विजः || ३४१ ॥
अपमानात्तपोवृद्धिः संमानाच्च तपःक्षयः ॥
अचितः पूजितो विप्रो मुग्धा गौरिव गच्छति ॥ ३४२ ॥
Ibid, सृष्टिचण्ड, अ. १९.
विवाहकाले सुहृदां प्रसङ्गे ॥
प्राणात्यये सर्वधनापहारे
पञ्चामृतान्याहरपातकानि ॥ ५० ॥ ब्रह्म, अ. १२०.
यावत्तिष्ठति तारुण्यं तावद्भ ञ्जन्ति मानवाः ॥
सुखभोगादिकं सर्वं स्वेच्छया रमते नरः ॥ ४५ ॥*
ज्ञानतो व्रोर्यतो राजन्धनतो जन्मतस्तथा ॥
शोलतस्तु प्रधाना ये ते प्रधाना मता मम ॥ ९९ ॥
न तेन स्थविरो भवति येनास्य पलितं शिरः ॥
यो वं युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥ १०० ॥
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ॥
यश्च विप्रोऽनधोयानस्त्रयस्ते नाम बिभ्रति ॥ १०१ ॥
२४ यथा योषाsफला स्त्रीषु यथा गौर्गवि चाफला ॥
यथा चाज्ञेsफलं ज्ञानं यथा विप्रोऽनुचोऽफलः || १०२ ॥
भविष्य, ब्राह्मपर्व, अ. .
१. 'अमृतेनंव' इ. पा. २. 'अपमानेन' इ. पा. ३. 'संमानादि' इ.. पा.
३७

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP