English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 241

Puran Kavya Stotra Sudha - Page 241

Puran Kavya Stotra Sudha - Page 241


२२६
पुराणकाव्यस्तोत्रसुवा ।
५५. चाण्डकास्तोत्रम्
( मार्कण्डेय, ८१ )
ऋषिरुवाच -
[ततः सुरगणाः सर्वे देव्या इन्द्रपुरोगमः ||
स्तुतिमारेभिरे कत्तुं निहते महिषासुरे ॥१॥
शकादयः सुरगणा नितेतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या ||
तां तुष्टुवुः प्रणतिनकाशिरोवरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥२॥]
देवा ऊचु:-
देव्या यथा ततमिदं जगदात्मशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या |
तामम्बिकामखिलदेवमषिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः ॥
यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलं च ॥
सा चण्डिकाविलजगत्परिपालनाय नाशाय चाशुभभयस्य मत करोतु ॥४॥
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मी: पापात्मनां कृतवियां हृदयेषु बुद्धिः ॥
श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वा नताः स्म परिपालय देवि विश्वम्॥
कि वर्णयाम तव रूपमचिन्त्यमेत रिंक चातिवीर्यमसुरक्षयकारि भूरि ॥
कि चाहवेषु चरितानि तवा तानि सर्वेषु देव्यसुरदेवगणादिकेषु ||६||
हेतु: समस्तजगतां त्रिगुणापि देवेनं ज्ञायते हरिहरादिभिरप्यपारा ॥
सर्वाश्रयाखिलमिदं जगदंशभूतमव्याकृता हि परमा प्रकृतिस्त्वमाया ||७||
यस्याः समस्तसुरता: समुदीरणेन तृप्ति प्रयान्ति सकलेषु मखेषु देवि ॥
स्वाहासि वै पितृगणस्य च तृप्तिहेतु रुच्चार्यसे त्वमत एव जनैः स्वधा च ||८|
या मुक्तिहेतुरविचिन्त्यमहाव्रता त्वमभ्यस्यसे सुनियतेन्द्रियतत्त्वसारः ॥
मोक्षाथिभिर्मुनिभिरस्त समस्तदोषैविद्यासि सा भगवती परमा हि देवि ॥९॥
शब्दात्मिका सुविमलयंजुषां निधानमुद्गीथरम्यपदपाठवतां च साम्नाम् ||
देवि त्रयो भगवतीभवभावनाय वार्त्तासि सर्वजगतां परमात्तिहन्त्री ॥१०॥
मेघासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसडगा ||
श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥११॥
ईषत्सहासममलं परिपूर्णचन्द्रबिम्बानुकारि कनकोत्तमकान्ति कान्तम् ॥
अत्यद्भ तं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण ॥१२

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP