English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 229

Puran Kavya Stotra Sudha - Page 229

Puran Kavya Stotra Sudha - Page 229


पुराणकाव्यस्तोत्रसुषा |
निपातनः ||१४|| ब्रह्मचारी लोकचारी धर्मचारी घनाधिपः । नन्दी नन्दी-
श्वरोऽनन्तो नग्नवृत्तिधरश्शुचिः ॥९५॥ लिङगाध्यक्षः सुराध्यक्षो युगाध्यक्षो
युगापहः । स्वधामा स्वगतः स्वर्गी स्वरः स्वरमयः स्वनः ||९६|| बाणाध्यक्षो
बीजकर्ता कर्मकृद्धर्मसम्भवः । दम्भो लोभोऽथ वै शम्भुस्सर्वभूतमहेश्वरः
॥ ९७ ॥ श्मशाननिलयस्त्र्यक्षस्सेतुरप्रतिमाकृतिः । लोकोत्तरस्फुटो लोक:
भ्यम्बको नागभूषणः ॥९८॥ अन्धकारिखद्वेषी विष्णुकन्धरपातनः । होन-
दोषोऽक्षयगुणो दक्षारिः पूषदन्तभित् ॥९९ ॥ पूर्णः पूरपिता पुण्य: सुकुमार:
सुलोचन: ॥ सन्मार्गपप्रियो धूर्त्तः पुण्यकत्तिरनामयः ॥१००|| मनोजवस्ती-
थंकरो जटिलो नियमेश्वरः । जीवितान्तकरो नित्यो वसुरेता वसुप्रदः ॥ १०१ ॥
सद्गतिः सिद्धिदः सिद्ध: सज्जाति: खलकण्टकः | कलावरो महाकालभूतः
सत्यपरायणः ॥ १०२॥ लोकलावण्यकर्त्ता च लोकोत्तरसुखालय | चन्द्र-
संजोवनश्शास्ता लोकग्राहो महाधिपः ||१०३॥ लोकबन्धुर्लोकनाथ: कृतज्ञः
कृत्तिभूषितः । अनपायोऽक्षरः कान्तः सर्वशास्त्रभृतांवर: ||१०४|| तेजोमयो
द्युतिघरो लोकमानो घृणार्णवः | शुचिस्मितः प्रसन्नात्मा ह्यजेयो दुरतिक्रमः
॥ १०५॥ ज्योतिर्मयो जगन्नाथो निराकारो जलेश्वर: | तुंबवीणो महाकायो
विशांकश्शोकनाशनः ॥ १०६ || त्रिलोकपस्त्रिलोकेश: सर्वशुद्धिरवोक्षज
अव्यक्तलक्षणो देवो व्यक्तोऽव्यक्तो विशांपतिः ||१०७|| परः शिवो वसुर्ना-
सासारो मानधनो यमः । ब्रह्मा विष्णु प्रजापालो हंसो हंसगतिर्वय ॥१०८॥
वेषा विषाता धाता च स्रष्टा हर्त्ता चतुर्मुखः । कैलासशिखरावासी सर्वावासो
सदा गतिः ॥१०९॥ हिरण्यगर्भो द्रुहिणो भूतपालोऽथ भूपति | सद्योगो
योगविद्योगो वरदो ब्राह्मणप्रियः ||११०॥ देवप्रियो देवनाथो देवको देव-
चिन्तकः | विषमाक्षो विरूपाक्षो वृषदो वृषवर्धनः ॥ १११॥ निर्ममो निरहं-
कारो निर्मोहो निरुपद्रवः | दर्प्पहा दर्पदो दृप्तः सर्वार्थपरिवर्त्तकः || ११२||
सहस्राचिर्भूतभूषः स्निग्धाकृतिरदक्षिणः । भूतभव्यभवन्नाथो विभवो भूति-
नाशनः ॥११३॥ अर्थोऽनर्थो महाकोश: परकायँकपण्डितः । निष्कण्टक:
कृतानन्दो निर्व्याजो व्याजमर्दनः ||११४|| सत्त्ववान्सात्त्विक: सत्यः कृतस्नेहः
कृतागम: । अकम्पितो गुणग्राहो नैकात्मा नैककर्मकृत् ॥ ११५ ॥
सुप्रीतः सुखदः सूक्ष्मः सुकरो दक्षिणानिलः । नन्दिस्कन्दो धरो घुपं: प्रकटः
प्रीतिवर्धनः ॥ ११६ ॥ अपराजितः सर्वसहो गोविन्दः सर्ववाहनः ।
1

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP