English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 70

Puran Kavya Stotra Sudha - Page 70

Puran Kavya Stotra Sudha - Page 70


व्यवहारचातुर्ययोगः— विद्या विद्यार्थी
२३० विकलो मातृहीनस्य पुत्रो हि प्रोच्यते तदा ॥
यदा स वृद्धो भवति तदा भवति दुःखितः ||
तदा शून्यं जगत्सर्वं यदा माता वियुज्यते ॥ २४ ॥
६. विद्या विद्यार्थी
२३१ अपारे काव्यसंसारे कविरेव प्रजापतिः ॥
स्कांद, आवन्त्यखं. चतुराशीतिलिङ्गमा, ७६.
यथा वं रोचते विश्वं तथेदं परिवर्त्तते ॥ १० ॥
५५
२३५ [ ईशो दुरत्ययः काल इति सत्यवती श्रुतिः ॥
वृद्धानामपि यद्बुद्धिर्बालवाक्यैविभिद्यते ॥ ३१ ॥
२३८
२३२ विद्यया प्राप्यते सौख्यं यशः कीर्तिस्तथाऽतुला ॥ २५ ॥
२३३ ज्ञानं स्वर्गश्च मोक्षश्च तस्माद्विद्यां प्रसाधय ||
पूर्व सुदुःखमूलातु पश्चाद्विद्या सुखप्रदा ||२६|| पद्म भूमिखं, १२२.
२३४ न सभां प्रविशेत्प्राज्ञः सभ्यदोषाननुस्मरन् ॥
अब्रुवन्विब्रुवत्रज्ञो नरः किल्वियमश्नुते ॥ १०॥ भागवत, १०,४४.
अग्नि, ३३९.
२३६ सदसस्पतीनतिक्रम्य गोपालः कुलपांसनः ॥
यथा काकः पुरोडाशं सपर्या कथमर्हति ॥ ३४ ॥ ] Ibid, १०, ७४.
२३७ केवलं पाठमात्रेण यश्च संतुष्यते नरः ॥
तथा पंडितमानी च कोऽन्यस्तस्मात्पशर्मतः ॥ ८७ ॥
न छन्दांसि वृजिनात्तारयन्ति
मायाविनं माययाऽऽवर्तमानम् ॥
नोडं शकुन्ता इव जातपक्षा-
रछंदांस्येनं प्रजहत्यन्तकाले ॥ ८८ ॥
२३९ स्वर्गाय बद्धकक्षो यः पाठमात्रेण ब्राह्मणः ॥
स बालो मातुरङकस्थो ग्रहीतुं सोममिच्छति ॥
२४० सभागतानां यः सभ्यः पक्षपातं समाश्रयेत् ॥
तमाहुः कुक्कुटं देवास्तस्याप्यन्नं विगहितम् ॥ ८८ ॥ वामन, १४.
पद्म, सू. खं., १८.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP