English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 53

Puran Kavya Stotra Sudha - Page 53

Puran Kavya Stotra Sudha - Page 53


३८
२५
२६
२७
पुराणकाव्यस्तोत्रसुधा |
नातिस्नेहः प्रसङगो वा कर्त्तव्यः क्वापि केनचित् ॥
कुर्वन्विन्देत सन्तापं कपोत इव दीनधीः ॥ ५२ ॥
३२
भागवत, XI, अ. ७.
विरुद्धशोलयोः प्रभवोविरुद्धा भजतां गतिः ॥ २ ॥ Ibid, X, ८८.
आशासानो न वं भृत्यः स्वामिन्याशिष आत्मनः ॥
न स्वामी भृत्यतः स्वाम्यमिच्छन् यो राति चाशिषः ॥ ५ ॥
Ibid, VII, ४.
२८
संत्राप्य भारते जन्म सत्कर्मसु पराङ्मुखः ॥
२९
पोयूषकलशं हित्त्वा विषभाण्डं स इच्छति ॥ ६ ॥ Ibid, V, १९.
योऽध्रुषेणात्मनो नार्या न घमं न यशः पुमान् ॥
ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ ८ ॥
अहो बन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः ॥
३०
यान्नोपकु र्यादस्वार्थर्मर्त्यः स्वज्ञातिविग्रहः || १० |n Ibid, VI, १०.
मनु स्वार्थपरो लोको न वेद परसंकटम् ॥
३१
यदि वेद न याचेत नेति नाह यदीश्वरः ॥ ६ ॥ Ibid, VI, १०.
जातस्य मृत्यु ध्रुव एव सर्वतः
प्रतिक्रिया यस्य न चेह क्लृप्ता ॥
लोको यशश्चाथ ततो यदि ह्यमुं
३३
मृत्युं वरं को न वृणीत युक्तम् ॥ ३२ ॥ Ibid, १०.
दासीनां को नु सन्तापः स्वामिनः परिचर्यया ॥
अभोक्ष्णं लब्धमानानां दास्या दासीव दुभंगाः ॥ ४१ ॥ Ibid, १४.
यथा दारुमयी नारी यथा यन्त्रमयो मृगः ॥
३४
एवंभूतानि मघवत्रीशतन्त्राणि विद्धि भोः ॥ १० ॥ Ibid, १२.
कालो देश: क्रिया कर्ता करणं कार्यमागमः ॥
३५
द्रव्यं फलमिति ब्रह्मशवधोक्तोऽजया हरिः ॥ ३१ ॥ Tbid, ११.
नवं शूरा विकत्यन्ते दर्शयन्त्यैव पौरुषम् ||
३६
म गृह्णीमो बचो राजनातुरस्य मुमूर्वतः || २० || Ibid, X, ५०.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP