संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १४२ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १४२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १४२ Translation - भाषांतर ॥ सूत उवाच ॥तथान्यदपि तत्रास्ति पुण्यं गणपतित्रयम् ॥स्वर्गदं मर्त्यदं पुण्यं तथान्यन्नरकापहम् ॥१॥हंतृ वै सर्वविघ्नानां पूजितं सुरदानवैः ॥सर्वकामप्रदं चैव विद्याकीर्तिविवर्धनम् ॥२॥ ॥ ऋषय ऊचुः ॥त्रिविधाः पुरुषाः सूत जायंतेत्र महीतले ॥उत्तमा मध्यमाश्चान्ये तथा चान्येऽधमाः स्थिताः ॥३॥उत्तमाः प्रार्थयंति स्म मोक्षमेव हि केवलम् ॥गता यत्र निवर्तंते न कथंचिद्धरातले ॥४॥मध्यमाः स्वर्गमार्गं च दिव्यान्भोगान्मनोरमान् ॥अप्सरोभिः समं क्रीडां यज्ञाद्यैः कर्मभिः कृताम् ॥५॥अधमा मर्त्यलोकेत्र रमंते विषयात्मकाः ॥विषकीटकवत्तत्र रतिं कृत्वा गरीयसीम् ॥६ ॥स्वर्गमोक्षौ परित्यज्य तत्कस्मान्मर्त्य इष्यते ॥येनासौ प्रार्थ्यते मर्त्यैर्मर्त्यदो गणनायकः ॥७॥केन संस्थापितास्ते च तस्मिन्क्षेत्रे गजाननाः ॥कस्मिन्काले च द्रष्टव्याः सर्वं विस्तरतो वद ॥८॥ ॥ सूत उवाच ॥पूर्वं तप्त्वा तपस्तीव्रं मर्त्यलोके द्विजोत्तमाः ॥ततो गच्छंति संहृष्टाः स्वेच्छया त्रिदिवं प्रति ॥मोक्षमार्गं तथैवान्ये ध्यानाविष्कृतमानसाः ॥९॥ततः स्वर्गे समाकीर्णे कदाचिन्मनुजोत्तमैः ॥देवेषु क्षिप्यमाणेषु समंतात्तत्प्रभावतः ॥१०॥गत्वा स्वयं सहस्राक्षः सर्वैर्देवगणैः सह ॥प्रोवाच शंकरं गौर्या सार्धमेकासनस्थितम् ॥११॥ ॥ इन्द्र उवाच ॥तपःप्रभावसंसिद्धैर्मानवैः परमेश्वर ॥अस्माकं व्याप्यते सर्वं महिमानं गृहादिकम् ॥१२॥तस्मात्कृत्वा प्रसादं नः कंचिच्चिंतय सांप्रतम् ॥उपायं येन तिष्ठामः सौख्येनात्र शिवालये ॥१३॥अथ श्रुत्वा विरूपाक्षस्तेषां तद्वचनं द्विजाः ॥पार्वत्याः पार्श्वसंस्थाया मुखचन्द्रं समैक्षयत् ॥१४॥निजगात्रं ततो देवी सुसंमर्द्य मुहुर्मुहुः ॥मलमाहृत्य तं कृत्स्नं चक्रे नागमुखं ततः ॥१५॥चतुर्हस्तं महाकायं लंबोदरसमन्वितम् ॥सुकौतुककरं तेषां सर्वेषां च दिवौकसाम् ॥१६॥ततः स विनयादाह देवीं शिखरवासिनीम् ॥यदर्थमंब सृष्टोऽहं तत्कार्यं वद मा चिरम् ॥१७॥त्रैलोक्ये त्वत्प्रसादेन नासाध्यं विद्यते मम ॥१८॥ ॥ श्रीदेव्युवाच ॥मर्त्यलोके नरा ये च स्वर्गमोक्षपराः सदा ॥तेषां विघ्नं त्वया कार्यं शुभकृत्येषु चैव हि ॥१९॥सरितां पतयस्त्रिंशच्छंकवः सप्तसप्ततिः ॥महासरोजषष्टिश्च निखर्वाणां च विंशतिः ॥२०॥अर्बुदायुतसंयुक्ताः कोट्यो नवतिपञ्च च ॥लक्षाश्च पंचपंचाशत्सहस्राः पंचविंशतिः ॥शतानि नवषष्टिश्च गणाश्चान्येऽत्र संस्थिताः ॥२१॥येषां नदी स्मृतः पूर्वो महाकालस्तथा परः ॥ते सर्वे वशगास्तुभ्यं प्रभवंतु गणोत्तमाः ॥२२॥आधिपत्यं मया दत्तं तव वत्स कुरुष्व तत् ॥सर्वेषां गणवृंदानामाधिपत्ये व्यवस्थितः ॥२३॥एवमुक्त्वाथ सा देवी समानीयौषधीभृतान् ॥हेमकुंभान्सुतीर्थांभः परिपूर्णान्महोदयान् ॥२४॥तस्याभिषेचनं चक्रे स्वयमेव सुरेश्वरी ॥गीतवाद्यविनोदेन नृत्यमंगलजैः स्वनैः ॥२५॥त्रयस्त्रिंशत्स्मृताः कोटयो देवानां याः स्थिता दिवि ॥ताः सर्वास्तत्र चागत्य तस्य चक्रुश्च मंगलम् ॥२६॥अथ तस्य ददौ तुष्टो भगवान्वृषभध्वजः ॥कुठारं निशितं हस्ते सदा वै श्रेष्ठमायुधम् ॥२७॥पात्रं मोदकसंपूर्णमक्षयं चैव पार्वती ॥भोजनार्थे महाभागा मातृस्नेहपरायणा ॥२८॥मूषकं कार्तिकेयस्तु वाहनार्थं प्रहर्षितः ॥भ्रातरं मन्यमानस्तु बन्धुस्नेहेन संयुतः ॥२९॥ज्ञानं दिव्यं ददौ ब्रह्मा तस्मै हृष्टेन चेतसा ॥अतीतानागतं चैव वर्तमानं च यद्भवेत् ॥३०॥प्रज्ञां विष्णुः सहस्राक्षः सौभाग्यं चोत्तमं महत् ॥सौभाग्यं कामदेवस्तु कुबेरो विभवादिकम् ॥३१॥प्रतापं भगवान्सूर्यः कांतिमग्र्यां निशाकरः ॥३२॥तथान्ये विबुधाः सर्वे ददुरिष्टानि भूरिशः ॥आत्मीयानि प्रतुष्ट्यर्थं देव्या देवस्य च प्रभोः ॥३३॥एवं लब्धवरः सोऽथ गणनाथो द्विजोत्तमाः ॥देवकृत्यपरो नित्यं चक्रे विघ्नानि भूतले ॥३४॥धर्मार्थं यतमानानां मोक्षाय सुकृताय च ॥ततो भूमितलेऽभ्येत्य गणेशस्तत्र यः स्मृतः ॥३५॥वैमानिकैः समभ्येत्य स्थापितस्तत्र स द्विजाः ॥येन स्वर्गार्थिनो लोकाः पूजां तस्य प्रचक्रिरे ॥प्रथमं सर्वकृत्येषु विघ्ननाशाय तत्पराः ॥३६॥एतस्मिन्नेव काले च चमत्कारपुरोद्भवैः ॥ब्राह्मणैर्ब्रह्मविज्ञानतत्परैर्मोक्षहेतुभिः ॥ईशानः स्थापितस्तत्र मोक्षदो य उदाहृतः ॥३७॥स्वर्गं वाञ्छद्भिरेवान्यैः स्वर्गद्वारप्रदस्तथा ॥हेरंबः स्थापितस्तत्र सत्यनामा यथोदितः ॥३८॥तथान्यैर्मर्त्यदो नाम गणैशस्तत्र यः स्थितः ॥येन स्वर्गाच्च्युता यांति न कदा नरकादिकम् ॥तिर्यक्त्वं वा कृमित्वं वा स्थावरत्वमथापि वा ॥३९॥एतस्मात्कारणात्तत्र क्षेत्रे पुण्ये द्विजोत्तमाः ॥हेरम्बो मर्त्यदो जातः स्वर्गिणां मर्त्यदः सदा ॥४०॥एतद्वः सर्वमाख्यातं पुण्यं हेरंबसंभवम् ॥आख्यानं सर्वविघ्नानि यन्निहन्ति श्रुतं नृणाम् ॥४१॥एतन्माघचतुर्थां? यः शुक्लायां पूजयेन्नरः ॥न तस्य वत्सरं यावद्विघ्नं सञ्जायते क्वचित् ॥४२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गणपतित्रयमाहात्म्यवर्णनंनाम द्विचत्वारिंशदुत्तरशत तमोऽध्यायः ॥१४२॥ N/A References : N/A Last Updated : December 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP