संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १४३ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १४३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १४३ Translation - भाषांतर ॥ सूत उवाच ॥तथान्योऽपि च तत्रास्ति देवश्चित्रेश्वरो द्विजाः ॥चित्रपीठस्य मध्यस्थश्चित्रसौख्यप्रदो नृणाम् ॥१॥यं दृष्ट्वा पूजयित्वा च स्नापयित्वाथवा नरः ॥मुच्यते परदारोत्थैः पातकैश्चोपपातकैः ॥२॥धर्षयित्वा गुरोः पत्नीं कन्यां वा निजवंशजाम् ॥नीचां वा व्रतयुक्तां वा कामासक्तेन चेतसा ॥३॥चैत्रशुक्लचतुर्दश्यां यस्तं पूजयते नरः ॥स तत्पापं निहत्याशु स्वर्गलोकं ततो व्रजेत् ॥४॥तथा चित्रांगदस्तत्र जाबालिसहितो नृपः ॥कुमार्या सहितः सार्द्धं नग्नया तत्समुत्थया ॥सन्तिष्ठते तदग्रे तु शप्तो जाबालिना पुरा ॥५॥त्रयाणामपि यस्तेषां तस्मिन्नहनि निर्वपेत् ॥स इष्टां लभते नारीं सिद्धिं च मनसि स्थिताम् ॥६॥ ॥ ऋषय ऊचुः ॥कस्माज्जाबालिना शप्तः पूर्वं चित्रांगदो युवा ॥सा च तत्तनया कस्मात्कुमारी वस्त्रवर्जिता ॥७॥अद्यापि तिष्ठते तत्र विरुद्धं रूपमाश्रिता ॥जनहास्य करं नित्यं तस्मात्सूत वदस्व नः ॥८॥ ॥ सूत उवाच ॥आर्सोत्पूर्वं मुनिर्नाम्ना जाबालिरिति विश्रुतः ॥कौमारब्रह्मचर्येण येन चीर्णं तपः सदा ॥९॥हाटकेश्वरजं क्षेत्रं समासाद्य स सद्द्विजाः ॥बाल्येऽपि वयसि प्राप्ते समारेभे महत्तपः ॥१०॥कृच्छ्रचांद्रायणादीनि पाराकाणि शनैःशनैः ॥कुर्वता तेन ते देवाः संनीता भयगोचरम् ॥११॥ततः शक्रादयो देवाः संत्रस्ता मेरुमूर्धनि ॥मिलित्वा चक्रिरे मंत्रं तस्य विघ्नकृते मिथः ॥१२॥यद्यस्य तपसो वृद्धिरेवं यास्यति नित्यशः ॥च्यावयिष्यति तन्नूनं स्वर्गराज्याच्छतक्रतुम् ॥१३॥तस्माद्गच्छतु रंभाख्या तत्पार्श्वे ऽप्सरसां वरा ॥ब्रह्मचर्यविघाताय तस्यर्षेर्भावितात्मनः ॥१४॥ब्रह्मचर्यं तपोमूलं यतः संकीर्तितं द्विजैः ॥तस्याभावात्परिक्लेशः केवलं न फलं व्रते ॥१५॥एवं ते निश्चयं कृत्वा समाहूय ततः परम् ॥रंभामूचुर्महेंद्रेण सर्वे देवास्तदादरात् ॥१६॥गच्छ शीघ्रं महाभागे जाबालिर्यत्र तिष्ठति ॥हाटकेश्वरजे क्षेत्रे तपोविघ्नाय तस्य वै ॥१७॥ते ते भावाः प्रयोक्तव्याः कथास्तास्ता मनोहराः ॥वर्धयंती तथा चित्ते तस्य कामं निरर्गलम् ॥१८॥ ॥ रंभोवाच ॥स मुनिर्न विजानाति कामधर्मं सुरेश्वर ॥अरसज्ञं कथं देव करिष्यामि स्मरान्वितम् ॥१९॥ ॥ इन्द्र उवाच ॥एष यास्यति मद्वाक्याद्वसंतस्तस्य सन्निधौ ॥अस्य संदर्शनादेव भविष्यति स सस्मरः ॥२०॥तस्माद्गच्छ द्रुतं तत्र सहानेन वरानने ॥संसिद्धिर्जायते येन देवकृत्यं भवेद्द्रुतम् ॥२१॥अथ सा तं प्रणम्योच्चैः प्रस्थिता धरणीतलम् ॥वसंतेन समायुक्ता जाबालिर्यत्र तिष्ठति ॥२२॥अथाकस्मादशोकस्य संजातः पुष्पसंचयः ॥तिलकस्य च चूतस्य मंजर्यः समुपस्थिताः ॥२३॥शिशिरे च सरोजानि विकासं प्रापुरेव हि ॥ववौ च सुरभिर्वायुर्दाक्षिणात्यः सुकामदः ॥२४॥एतस्मिन्नंतरे प्राप्ता रंभा तत्र वराप्सराः ॥सलिलाशयतीरस्थो जाबालिर्यत्र तिष्ठति ॥२५॥अक्षमालाधृतकरो जपन्मंत्रमनेकधा ॥अभीष्टं श्रद्धया युक्तो विधाय पितृतर्पणम् ॥२६॥अथ संपश्यतस्तस्य मुक्त्वा वस्त्रपरिग्रहम् ॥स्नानार्थं तज्जलं साऽथ प्रविवेश वराप्सराः ॥२७॥विवस्त्रां तां समालोक्य सोऽपि यौवनशालिनीम् ॥याम्यानिलेन च स्पृष्टः कामस्य वशगो ऽभवत् ॥२८॥ततस्तस्याभवत्कंपस्तत्क्षणादेव सन्मुने ॥अक्षमाला कराग्राच्च पपात धरणीतले ॥२९॥पुलकः सर्वगात्रेषु संजज्ञेऽतीव दारुणः ॥अश्रुपाताः पतंति स्म कोष्णाः प्लावितभूतलाः ॥३०॥अथ तं क्षुभितं ज्ञात्वा चित्तज्ञा सा वराप्सराः ॥निर्गत्य सलिलात्तस्माच्चक्रे वस्त्रपरिग्रहम् ॥३१॥ततस्तस्यांतिके गत्वा प्रणिपत्य कृतादरा ॥प्रोवाच मधुरं वाक्यं वर्द्धंती तस्य तन्मतम् ॥३२॥आश्रमे सकलं ब्रह्मन्कच्चित्ते कुशलं मुने ॥स्वाध्याये तपसि प्राज्ञ शिष्येषु मृगपक्षिषु ॥३३॥ ॥ मुनिरुवाच ॥९॥कुशलं मे वरारोहे सर्वत्रैवाधुना स्थितम् ॥विशेषेणात्र संप्राप्ता सर्वलक्षणलक्षिता ॥३४॥का त्वं वद महाभागे मम मन्मथवर्धनी ॥किं देवी वासुरी वा किं पन्नगी किं तु मानुषी ॥३५॥निवेदय शरीरे मे किं न पश्यसि वेपथुम् ॥निरर्गलश्च रोमांचो बाष्पपूरश्च नेत्रजः ॥३६॥रंभोवाच ॥किं ते गात्रस्वभावोऽयम् किं वान्यो व्याधिसंभवः ॥कच्चिदेव न ते स्वास्थ्यं प्रपश्यामि शरीरजम् ॥३७॥ ॥ मुनिरुवाच ॥न मे गात्रस्वभावो न व्याधिभिश्च सुलोचने ॥शृणुष्व कारणं कृत्स्नं येनेदृक्संस्थितं वपुः ॥३८॥यावती वर्तते वेला तव दर्शनसंभवा ॥तावत्कालमिदं रूपं मम गात्रसमुद्भवम् ॥३९॥तदहं मन्मथाविष्टो दर्शनात्तव शोभने ॥ब्रह्मचर्यपरोपीत्थं महाव्रतधरोऽपि च ॥४०॥ ॥ रंभोवाच ॥यद्येवं ब्राह्मणश्रेष्ठ मां भजस्व यथासुखम् ॥नात्र कश्चिद्भवेद्दोषः पण्यनारी यतोऽस्म्यहम् ॥४१॥साधारणा वयं विप्र यतः सृष्टाः स्वयंभुवा ॥सर्वेषामेव लोकानां विशेषेण द्विजन्मनाम् ॥४२॥अहं चापि समालोक्य त्वां मुने मन्मथोपमम् ॥हता कामशरैस्तीक्ष्णैर्न च गंतुं समुत्सहे ॥४३॥मया दृष्टाः सुराः पूर्वं यक्षा विद्याधरास्तथा ॥सिद्धाश्च किंनरा नागा गुह्यकाः किमु मानुषाः ॥४४॥नेदृग्रूपं वपुस्तेषामेकस्यापि विलोकितम् ॥मध्ये ब्राह्मणशार्दूल तस्माद्भक्तां भजस्व माम् ॥४५॥यो नारीं कामसंतप्तां स्वयं प्राप्तां परित्यजेत् ॥स मूर्खः पच्यते घोरे नरके शाश्वतीः समाः ॥४६॥एवमुक्त्वा तया सोऽथ परिष्वक्तो महामुनिः ॥अनिच्छन्नपि वाक्येन हृदयेन च सस्पृहः ॥४७॥ततो लतानि कुंजे तं समानीय मुनीश्वरम् ॥कामशास्त्रोदितैर्भावै रराम कृत्रिमैर्मुनिम् ॥४८॥एवं तया समं तत्र स्थितो यावद्दिनक्षयम् ॥कामधर्मसमासक्तः संत्यक्ताशेषकर्मकः ॥४९॥ततो निष्कामतां प्राप्तो लज्जया परिवारितः ॥विससर्ज च तां रंभां शौचं चक्रे ततः परम् ॥५०॥सापि तेन विनिर्मुक्ता कृतकृत्या विलासिनी ॥प्रहृष्टा प्रययौ तत्र यत्र देवाः सवासवाः ॥५१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये जाबालिक्षोभणोनाम त्रिचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४३॥ N/A References : N/A Last Updated : December 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP